Purusha sukta is a Rigvedic hymn which narrates creation of the Universe and the mankind. Brahma, the Primordial hindu god is first sacrificed in the altar. Later Brahma manifests himself at the end of the ritual. By the way Purusha sukta is a very important sukta of Rigveda. It appears in the 10th mandala (book) of Rig Veda.
It is saddening to note that just like Manusmriti this Purusha sukta is also vilified by many. I will make further extentions to this article later to answere the critics. Pl wait.
Purusha Sukta
OM sahasra SIr ShA puruShaH, sahasrAkShaH sahasrapAt, sa BUmiM viSvatOvRutvA, atyatiShThaddaSAMgulaM, puruSha evEda gM sarvaM, yadBUtaM yacca BavyaM, utAmRutatvasyESAnaH, yadannEnAtirOhati, EtAvAnasya mahimA, atO jyAyAg Sca pUruShaH – 1
pAdO2sya viSvA BUtAni, tripAdasyAmRutaM divi, tripAdUrdhva udaitpuruShaH, pAdO2syEhA22BavAtpunaH, tatO viShvaj vyakrAmat, sASanAnaSanE aBi, tasmAdvirADajAyata, virAjO adhi pUruShaH, sa jAtO atyaricyata, paScAdBUmimathO puraH – 2
yatpuru ShENa haviShA, dEvA yaj~jamatanvata, vasaMtO asyAsIdAjyaM, grIShma idhmaSSaraddhaviH, saptAsyAsasparidhayaH, triH sapta samidhaH kRutAH, dEvA yadyaj~jaM tanvAnAH, abadhnanpuruShaM paSuM, taM yaj~jaM bar hiShi praukShan, puruShaM jAtamagrataH – 3
(I am happy to tell you that I have another website named: Democracy of India which have articles on Constitution of India, Freedom struggle, Fundamental rights, etc., and History of Andhra Telugu People. etc. Make a visit to this website also and read the articles and express your opinion.)
tEna dEvA ayajaMta, sAdhyA RuShayaSca yE, tasmAdyaj~jAtsarvahutaH, saMBRutaM pRuShadAjyaM, paSUg stAg ScakrE vAyavyAn, AraNyAngrAmyASca yE, tasmAdyaj~jAtsarvahutaH, RucaH sAmAni jij~jirE, CaMdAg M si jij~jirE tasmAt, yajustasmAdajAyata – 4
tasmAdaSvA ajAyaMta, yE kE cOBayAdataH, gAvO ha jij~jirE tasmAt, tasmAjjAtA ajAvayaH, yatpuruShaM vyadadhuH, katidhA vyakalpayan, muKaM kimasya kau bAhU, kAvUrU pAdAvucyatE, brAhmaNO2sya muKamAsIt, bAhU rAjanyaH kRutaH – 5
UrU tadasya yadvaiSyaH, padByAg M SUdrO ajAyata, caMdramA manasO jAtaH, cakShOH sUryO ajAyata, muKAdiMdraScAgniSca, prANAdvAyurajAyata, nAByA AsIdaMtarikShaM, SIrShNO dyauH samavartata, padByAM BUmirdiSaH SrOtrAt, tathA lOkAg M akalpayan – 6
vEdAhamEtaM puruShaM mahAMtaM, Aditya varNaM tamasastupArE, sarvANi rUpANi vicitya dhIraH, nAmAni krutvA2Bivadan yadAstE, dhAtA purastAdyamudAjahAra, SakraH pravidvAnpradiSaScatasraH, tamEvaM vidvAnamRuta iha Bavati, nAnyaH paMthA ayanAya vidyatE, yaj~jEna yaj~jamayajaMta dEvAH, tAni dharmANi prathamAnyA san, tE ha nAkaM mahimAnaH sacaMtE, yatra pUrvE sAdhyAH saMti dEvAH – 7
adByaH saMBUtaH pRuthivyai rasAcca, viSvakarmaNa: samavartatAdhi, tasya tvaShTA vidadha drUpamEti, tatpuruShasya viSvamAjAnamagrE, vEdAhamEtaM puruShaM mahAMtaM, AdityavarNaM tamasaH parastAt, tamEvaM vidvAnamRuta iha Bavati, nAnyaH paMthA vidyatE2yanAya, prajApatiScarati garBE aMtaH, ajAyamAnO bahudhA vijAyatE – 8
tasya dhIrAH pArijAnaMtiyOnim, marIcInAM padamiccaMti vEdhasaH, yO dEvEBya Atapati, yO dEvAnAM purOhitaH, pUrvO yO dEvEByO jAtaH, namO rucAya brAhmayE, rucaM brahmaM janayaMtaH, dEvA agrE tadabruvan, yastvaivaM brAhmaNO vidyAt, tasya dEvA asan vaSE – 9
hrISca tE lakShmISca patnyau, ahOrAtrE prArSvE, nakShatrANi rUpaM, aSvinau vyAttaM, iShTaM maniShANa, amuM maniShANa, sarvaM maniShANa. – 10 OM SAMtiH SAMtiH SAMtiH
(Watch my Videos on River Saraswati, सरस्वती नदी, Birth place of Hanuman, Location of Brahmavarta, ब्रह्मावर्त and of course truth about Aryanism, आर्याजाती वाद in my YouTube Channel. )