काल सूक्तं
काल सूक्तं (काल सूक्तं, अथर्वण वॆदं, १९.५३.५४)ऒंकालॊ अश्वॊ वहति सप्तरश्मिः सहस्राक्षॊ अजरॊ भूरिरॆताः ।तमा रॊहन्ति कवयॊ विपश्चितस्तस्य चक्रा भुवनानि विश्वाः ॥पूर्णः कुंभॊ२धि काल अहितस्तं वै पश्यामॊ बहुधा नु संतं ।स इमा विश्वा भुवनानि प्रत्यज कालं तमाहूः पामेव्यॊ२मन ॥कालॊ२मूं दिवमनयत काल इमाः पृथिवीरुत ।कालॆह भूतं भव्यं चॆषितं ह वि तिष्ठतॆ ॥कालादापः समभवन कालाद बर्मा तपॊ दिशः … Read more