शांति सूक्तं

Rate this page

शांति सूक्तं


(शांति सूक्तं, अथर्वण वॆदं १९.९)
ऒं
शांता द्यौः शांता पृथिवी शांतमिदमुर्वंतरिक्षं ।
शांता उदन्वतीरापः शांता नः संत्वॊषधी ।
शांतानि पूर्वरूपाणि शांतं नॊ अस्तु कृताकृतम ।
शांतं भूतं च भव्यं च सर्वमॆव शमस्तु नः ॥
इयं या परमॆष्टिनी वाग दॆवी ब्रह्म संशिता ।
ययैव ससृजॆ घॊरं तयैव शांतिरस्तु नः ॥
इदं यत परमॆष्टिनं मनॊ वां ब्रह्म संशितम ।
यॆनैव ससृजॆ घॊरं तॆनैव शांतिरस्तु नः ।
इमानियानि पंचॆद्रीयाणि मनः षष्टानि मॆ हृदि ब्रह्मणा संशितानि।
येरैव ससृजॆ घॊरं तैरॆव शांतिरस्तु नः ॥
यानि कानी चिच्चांतानि लॊकॆ सप्त ऋषयॊ विदुः ।
सर्वाणि शं भवन्तु मॆ शं मॆ अस्त्वभयं मॆ अस्तु ॥
पृथिवी शांतिरन्तरिक्षं शांतिद्यौः शांतिरापः शांतिरॊषधयः शांतिर्वनस्पतयः
शांतिर्विश्वॆ मॆ दॆवाः शांतिः सर्वॆमॆ दॆवाः शांतिः शांतिः शांतिः शांतिभिः ।
ताभिः शांतिभिः सर्व शांतिभिः शमयामॊहं यदिह घॊरं यदिह क्रूरं यदिह पापं तच्च च्छांतम तछ्छिवम सर्वमॆव शमस्तु नः ॥

ॐ शान्तिः शान्तिः शान्तिः