अग्नि सूक्तं

Rate this page

अग्नि सूक्तं

(अग्नि सूक्तं, ऋग्वॆदं १.१)
ऒं अग्निमीळॆ पुरॊहितं यज्ञस्य दॆवमृत्विजम ।
हॊतारं रत्नधातमं ॥
अग्निः पूर्वॆ भीर्वषिभिरीड्यॊ नूतनैरुत ।
स दॆवान ऎह वक्षति ॥
अग्निनारयिमर्च्नवत पॊषमॆव दिवॆदिवॆ ।
यशसं वीरवत्तमम ॥
अग्नॆ यं यज्ञमध्वरम विश्वतः परिभूरसि ।
स इद दॆवॆषु गछ्छति ॥
अग्निर्हॊता कविक्रतुः सत्यश्चित्र श्रवस्त्रमः ।
दॆवॊ दॆवॆभिरागमत ॥
यदंग दाशुषॆत्वमग्नॆ भद्रं करिष्यसि ।
तवॆ त तत सत्यमंगिरः ॥
उपत्वाग्नॆ दिवॆदिवॆ दॊषावस्तध्रिया वयं ।
नमॊ भरंत ऎमसि ॥
राजंतमध्वराणां गॊपामृतस्य दीदिवीम ।
वर्धमानंस्वॆदमॆ ॥
स नः पितॆव सूनवॆ२ग्नॆ सूपायनॊ भव ।
सचश्वा नः स्वस्तयॆ ॥
ऒं शांतिः शांतिः शांतिः

ॐ शान्तिः शान्तिः शान्तिः