काल सूक्तं

Rate this page

काल सूक्तं


(काल सूक्तं, अथर्वण वॆदं, १९.५३.५४)
ऒं
कालॊ अश्वॊ वहति सप्तरश्मिः सहस्राक्षॊ अजरॊ भूरिरॆताः ।
तमा रॊहन्ति कवयॊ विपश्चितस्तस्य चक्रा भुवनानि विश्वाः ॥
पूर्णः कुंभॊ२धि काल अहितस्तं वै पश्यामॊ बहुधा नु संतं ।
स इमा विश्वा भुवनानि प्रत्यज कालं तमाहूः पामेव्यॊ२मन ॥
कालॊ२मूं दिवमनयत काल इमाः पृथिवीरुत ।
कालॆह भूतं भव्यं चॆषितं ह वि तिष्ठतॆ ॥
कालादापः समभवन कालाद बर्मा तपॊ दिशः ।
कालॆनॊ दॆति सूर्यः कालॆ नि विशतॆ पुनः ॥
कालॊ यज्ञं समैरयद्दॆवॆभ्यॊ भागमक्षितं ॥
कालॆ गंधर्वप्सरसः कालॆ लॊकाः पतिष्टिताः ।
कालॆ२यमंगिरा दॆवॊ २थर्वा चाधि तिष्टतः ।
इमं च लॊकं परमं च लॊकं पुण्यांश्च लॊकान विधृतीश्च पुण्याः ।
सर्वांल्लॊकानभिजित्य ब्रह्मणा कालः स ईयतॆ परमॊनु दॆवः ॥

ॐ शान्तिः शान्तिः शान्तिः

(मुझे आपको यह बताते हुए खुशी हो रही है कि मेरी एक और वेबसाइट है जिसका नाम है: भारत का लोकतंत्र, जिसमें भारत के संविधान, स्वतंत्रता संग्राम, मौलिक अधिकार आदि और आंध्र तेलुगु लोगों का इतिहास आदि पर लेख हैं। इस वेबसाइट पर भी जाएँ और लेख पढ़ें और अपनी राय व्यक्त करें।)

(कृपया मेरे द्वारा बनाए गए ये वीडियो देखें, River Saraswatiसरस्वती नदीHanumanBrahmavartaब्रह्मावर्त Aryanismआर्याजाती वाद. )